A 1383-4 Bālātripurādimantranyāsa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1383/4
Title: Bālātripurādimantranyāsa
Dimensions: 22.7 x 10.5 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/2954
Remarks:


Reel No. A 1383-4 Inventory No. 91072

Title Bālātripurādimaṃtranyāsa

Subject Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 22.7 x.10.5 cm

Folios 5

Lines per Folio 7–9

Foliation figures in the upper left-hand margin and in the lower right-hand margin under the word maṃtra on the verso

Place of Deposit NAK

Accession No. 6/2954

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

maṃtrākṣaraṃ dviguṇaṃ kṛtvā nāmākṣaraṃ samanvitaṃ ||

dvādaśabhi[r] harate bhāgaṃ seṣajam maṃtra ucyate || ||

ālāmeṣarāsike || oṁ kliṃ anaṃtāya namaḥ || oṁ nārāyaṇāya namaḥ || iti lmī(!) nārāyana(!)maṃtraḥ || oṁ kliṃ anaṃtāya namaḥ || iti annamaṃtraṃ(!) || uvā vṛṣarāsike || oṁ dadhibhakṣanārāyana(!) so[ʼ] haṃ || iti bāladāmodaramaṃtraḥ || || oṁ namo bhagavate vāsudevāya || || iti vāsudevamaṃtraḥ || oṁ kliṃ vaṃsagopālāya namaḥ || || iti vaṃsagopālamaṃtraḥ || || kāchāmithunarāsike || || oṁ kli(!) kṛṣṇāya namaḥ || ||iti kṛṇṣamaṃtra[ḥ] || oṃ kliṃ keśavāya namaḥ || || iti keśavamaṃtraḥ || || ḍāhākarkaṭarāsike || || oṁ hiṃ kiraṇyagarbhavyaktarūpine(!) namaḥ || iti hira[ṃ]ṇyagarbhamaṃtra⟨ṃ⟩ḥ || || māthāsiṃharāsike || (fol. 1v1–9)

End

atha karanyāsaḥ || || hrāṁ a[ṃ]guṣṭhābhyā[ṃ] namaḥ || || hriṁ(!) tarjjanībhyāṃ namaḥ || || hruṁ madhyamābhyā[ṃ] namaḥ || || hrauṁ anāmikābhyā[ṃ] namaḥ || || hrauṁ kanikṣṭhikābhyāṃ namaḥ || || hruṁ karatalakarapṛṇṭābhyāṃ namaḥ || || atha aṃga⟨ṃ⟩nyāsaḥ || || hriṁ(!) hṛdayāya namaḥ || || hriṁ(!) śirase svāhā || || hruṁ sikhāyai vausaṭ || || oṁ hrauṁ kavacāya huṃ || || hrauṁ netratrayāya vaukha(!)ṭ || || hraḥ astrāya phaṭ || || atha dhyānam || ||

†ghanābhārāṃḍadurābhimāṃ muktakeśidigaṃvarā || ||

muṇḍāsīrpābhayakarāṃ muṇḍālipretagāṃ bhajet† || || (fol 5v1–6)

Colophon

No colophon is there.

Microfilm Details

Reel No. A 1383/4

Date of Filming 15-12-1989

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 19-03-2009

Bibliography